Skip to main content
Bhajan Name
Huhunkara Garjanadi Aho Ratra
Official Name
Advaitastakam
Author
Sarvabhauma Bhattacarya
Language
Sanskrit

(1)

huhuńkāra-garjanādi aho-rātra-sad-guṇaḿ

hā kṛṣṇa rādhikā-nātha prārthanādi-bhāvanam

dhūpa-dīpa-kasturī ca candranādi-lepanaḿ

sītā-nāthādvaita-caraṇāravinda-bhāvanam

 

(2)

gańgā vāri mano hāri tulasyādi mañjarī

kṛṣṇa-jñāna sadā dhyāna prema-vāri jharjharī

kṛpābdhiḥ karuṇā-nātha bhaviṣyati prārthanaḿ

sītā-nāthādvaita-caraṇāravinda-bhāvanam

 

(3)

muhur muhuḥ kṛṣṇa kṛṣṇa uccaiḥ svare gāyataḿ

ahe nātha jaga trātaḥ mama dṛṣṭi-gocaram

dvibhuja karuṇā-nātha dīyatāḿ sudarśanaḿ

sītā-nāthādvaita-caraṇāravinda-bhāvanam

 

(4)

śrī advaita prārthanārtha jagannātha-ālayaḿ

śacī mātur garbha-jāta caitanya karuṇāmayam

śrī advaita-sańga-rańga-kīrtana-vilāsanaḿ

sītā-nāthādvaita-caraṇāravinda-bhāvanam

 

(5)

advaita-caraṇāravinda-jñana-dhyāna-bhāvanam

sadādvaita-pāda-padma-reṇu-rāśi-dhāraṇam

dehi bhaktiḿ jagannātha rakṣa mām abhajanaḿ

sītā-nāthādvaita-caraṇāravinda-bhāvanam

 

(6)

sarva dātaḥ sītā-nātha prāṇeśvara sad guṇaḿ

ye japanti sītā-nātha-pāda-padma kevalam

dīyatāḿ karuṇā-nātha bhakti-yogaḥ tat kṣaṇaḿ

sītā-nāthādvaita-caraṇāravinda-bhāvanam

 

(7)

śrī caitanya jayādvaita nityānanda karuṇa-mayaḿ

eka ańga tridhāmūrti kai'sorādi sadā varam

jīva-trāṇa bhakti-jñāna huńkārādi garjanaḿ

sītā-nāthādvaita-caraṇāravinda-bhāvanam

 

(8)

dīna-hīna-nindakādi prema bhakti-dāyakaḿ

sarva dātaḥ sītā-nātha śānti pura nāyakam

rāga-rańga sańga-doṣa karma yoga mokṣanam

sītā-nāthādvaita-caraṇāravinda-bhāvanam