Skip to main content
Bhajan Name
Mangalacarana

nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktivedānta-svāmin iti nāmine

namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe

oṁ pūrṇam adaḥ pūrṇam idaṁ
pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya
pūrṇam evāvaśiṣyate

īśāvāsyam idaḿ sarvaṁ
yat kiñca jagatyāṁ jagat
tena tyaktena bhuñjīthā
mā gṛdhaḥ kasya svid dhanam

namo’stu te vyāsa viśālabuddhe phullāravindāyatapatranetra |
yena tvayā bhāratatailapūrṇaḥ prajvālito jñānamayaḥ pradīpaḥ

Vyasaya Vishnu Roopaya, Vyasa Roopaya Vishnave |
Namove Bhrama Nithaye, Vasishtaya Namo Namaha:||

yaṁ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair
vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṁ sāma-gāḥ
dhyānāvasthita-tad-gatena manasā paśyanti yaṁ yogino
yasyāntaṁ na viduḥ surāsura-gaṇā devāya tasmai namaḥ

oṁ saha nāvavatu ।
saha nau bhunaktu ।
saha vīryaṁ karavāvahai ।
tejasvi nāvadhītamastu mā vidviṣāvahai ।
oṁ śāntiḥ śāntiḥ śāntiḥ ॥

tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṁ
dharmiṣṭha ārya-vacasā yad agād araṇyam
māyā-mṛgaṁ dayitayepsitam anvadhāvad
vande mahā-puruṣa te caraṇāravindam