Skip to main content
Bhajan Name
Nava Gaura Varam
Official Name
Sacisutastakam
Author
Sarvabhauma Bhattacarya
Language
Sanskrit

(1)

nava gaura-varaḿ nava-puṣpa-śaraḿ
nava-bhāva-dharaḿ nava-lāsya-param
nava-hāsya-karaḿ nava-hema-varaḿ
praṇamāmi śacī-suta-gaura-varam

 

(2)

nava-prema-yutaḿ nava-nīta-śucaḿ
nava-veśa-kṛtaḿ nava-prema-rasam
navadhā vilasat śubha-prema-mayaḿ
praṇamāmi śacī-suta-gaura-varam

 

(3)

hari-bhakti-paraḿ hari-nāma-dharaḿ
kara-japya-karaḿ hari-nāma-param
nayane satataḿ praṇayāśru-dharaḿ
praṇamāmi śacī-suta-gaura-varam

 

(4)

satataḿ janatā-bhava-tāpa-haraḿ
paramārtha-parāyaṇa-loka-gatim
nava-leha-karaḿ jagat-tāpa-haraḿ
praṇamāmi śacī-suta-gaura-varam

 

(5)

nija-bhakti-karaḿ priya-cārutaraḿ
naṭa-nartana-nāgara-rāja-kulam
kula-kāmini-mānasa-lāsya-karaḿ
praṇamāmi śacī-suta-gaura-varam

 

(6)

karatāla-valaḿ kala-kaṇṭha-ravaḿ
mṛdu-vādya-suvīṇikayā madhuram
nija-bhakti-guṇāvṛta-nātya-karaḿ
praṇamāmi śacī-suta-gaura-varam

 

(7)

yuga-dharma-yutaḿ punar nanda-sutaḿ
dharaṇī-sucitraḿ bhava-bhāvocitam
tanu-dhyāna-citaḿ nija-vāsa-yutam
praṇamāmi śacī-suta-gaura-varam

 

(8)

aruṇaḿ nayanaḿ caraṇaḿ vasanaḿ
vadane skhalitaḿ svaka-nāma-dharam
kurute su-rasaḿ jagataḥ jīvanaḿ
praṇamāmi śacī-suta-gaura-varam