Skip to main content
Bhajan Name
Kunkumakta Kancanabja
Official Name
Radhikastakam
Author
Krsnadasa Kaviraja
Language
Sanskrit

(1)

kuńkumākta-kāñcanābja-garva-hāri-gaurabhā

pītanāñcitābja-gandha-kīrti-nindi-saurabhā

ballaveśa-sūnu-sarva-vāñcitārtha-sādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(2)

kauravinda-kānti-nindi-citra-paṭṭa-śāṭikā

kṛṣṇa-matta-bhṛńga-keli-phulla-puṣpa-vāṭikā

kṛṣṇa-nitya-sańgamārtha-padma-bandhu-rādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(3)

saukumārya-sṛṣṭa-pallavāli-kīrti-nigrahā

candra-candanotpalendu-sevya-śīta-vigrahā

svābhimarśa-ballavīśa-kāma-tāpa-bādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(4)

viśva-vandya-yauvatābhivanditāpi yā ramā

rūpa-navya-yauvanādi-saḿpadā na yat-samā

śīla-hārda-līlayā ca sā yato ‘sti nādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(5)

rāsa-lāsya-gīta-narma-sat-kalāli-paṇḍitā

prema-ramya-rūpa-veśa-sad-guṇāli-maṇḍitā

viśva-navya-gopa-yoṣid-ālito ‘pi yādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(6)

nitya-navya-rūpa-keli-kṛṣṇa-bhāva-sampadā

kṛṣṇa-rāga-bandha-gopa-yauvateṣu kampadā

kṛṣṇa-rūpa-veśa-keli-lagna-sat-samādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(7)

sveda-kampa-kaṇṭakāśru-gadgadādi-sañcitā

marṣa-harṣa-vāmatādi-bhāva-bhuṣaṇāñcitā

kṛṣṇa-netra-toṣi-ratna-maṇḍanāli-dādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(8)

yā kṣaṇārdha-kṛṣṇa-viprayoga-santatoditā-

neka-dainya-cāpalādi-bhāva-vṛnda-moditā

yatna-labdha-kṛṣṇa-sańga-nirgatākhilādhikā

mahyam ātma-pāda-padma-dāsya-dāstu rādhikā

 

(9)

aṣṭakena yas tv anena nauti kṛṣṇa-vallabhāḿ

darśane ‘pi śailajādi-yoṣidāli-durlabhām

kṛṣṇa-sańga-nanditātma-dāsya-sīdhu-bhājanaḿ

taḿ karoti nanditāli-sañcayāśu sā janam