Skip to main content
Bhajan Name
Sri Guru Carana Padma
Official Name
Guru Vandana
Author
Narottama Dasa Thakura
Language
Bengali

(1)
śrī-guru-caraṇa-padma, kevala-bhakati-sadma,
bando muñi sāvadhāna mate
jāhāra prasāde bhāi, e bhava toriyā jāi,
kṛṣṇa-prāpti hoy jāhā ha'te

 

(2)
guru-mukha-padma-vākya, cittete koribo aikya,
ār nā koriho mane āśā
śrī-guru-caraṇe rati, ei se uttama-gati,
je prasāde pūre sarva āśā

 

(3)
cakṣu-dān dilo jei, janme janme prabhu sei,
divya jñān hṛde prokāśito
prema-bhakti jāhā hoite, avidyā vināśa jāte,
vede gāy jāhāra carito

 

(4)
śrī-guru karuṇā-sindhu, adhama janāra bandhu,
lokanāth lokera jīvana
hā hā prabhu koro doyā, deho more pada-chāyā,
ebe jaśa ghuṣuk tribhuvana

 

(5)

vaiṣṇava caraṇa reṇu, bhūṣaṇa koriyā tanu,

yāhā hoite anubhava hoy

mārjana hoy bhajana, sādhu sańge anukṣaṇa,

ajñāna avidyā parājaya

 

(6)

jaya sanātana rūpa, prema bhakti rasa kūpa

yugala ujjvalamaya tanu

yāhāra prasāde loka, pāsarilo sab śoka,

prakaṭa kalapa taru janu

 

(7)

prema bhakti rīti yoto, nija granthe suvekata

likhiyāchen dui mahāśaya

yāhāra śravaṇa hoite, premānande bhāse cite,

yugala madhura rasāśraya

 

(8)

yugala kiśora prema, lakṣa bāṇa yeno hema

heno dhana prakāśilo yārā

jaya rūpa sanātana, deho more prema dhana

se ratana more gole hārā

 

(9)

bhāgavata śāstra marma, nava vidhā bhakti dharma,

sadāi koribo susevana

anya devāśraya nāi, tomāre kohilo bhāi,

ei bhakti parama bhajana

 

(10)

sādhu śāstra guru vākya, hṛdoye koriyā aikya,

satata bhāsibo prema mājhe

karmī jñānī bhakti hīna, ihāke koribo bhina,

narottama ei tattva gāje