Skip to main content
Bhajan Name
Krsnotkirtana Gana Nartana Parau
Official Name
Sri Sad-Goswamyastakam
Author
Srinivasa Acarya
Language
Sanskrit

(1)

kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhī
dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau
śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

 

(2)

nānā-śāstra-vicāraṇaika-nipuṇau sad-dharma-saḿsthāpakau
lokānāḿ hita-kāriṇau tri-bhuvane mānyau śaraṇyākarau
rādhā-kṛṣṇa-padāravinda-bhajanānandena mattālikau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

 

(3)

śrī-gaurāṇga-guṇānuvarṇana-vidhau śraddhā-samṛddhy-anvitau
pāpottāpa-nikṛntanau tanu-bhṛtāḿ govinda-gānāmṛtaiḥ
ānandāmbudhi-vardhanaika-nipuṇau kaivalya-nistārakau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

 

(4)

tyaktvā tūrṇam aśeṣa-maṇḍala-pati-śreṇīḿ sadā tuccha-vat
bhūtvā dīna-gaṇeśakau karuṇayā kaupīna-kanthāśritau
gopī-bhāva-rasāmṛtābdhi-laharī-kallola-magnau muhur
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

 

(5)

kūjat-kokila-haḿsa-sārasa-gaṇākīrṇe mayūrākule
nānā-ratna-nibaddha-mūla-viṭapa-śrī-yukta-vṛndāvane
rādhā-kṛṣṇam ahar-niśaḿ prabhajatau jīvārthadau yau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

 

(6)

sańkhyā-pūrvaka-nāma-gāna-natibhiḥ kālāvasānī-kṛtau
nidrāhāra-vihārakādi-vijitau cātyanta-dīnau ca yau
rādhā-kṛṣṇa-guṇa-smṛter madhurimānandena sammohitau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

 

(7)

rādhā-kuṇḍa-taṭe kalinda-tanayā-tīre ca vaḿśīvaṭe
premonmāda-vaśād aśeṣa-daśayā grastau pramattau sadā
gāyantau ca kadā harer guṇa-varaḿ bhāvābhibhūtau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau

 

(8)

he rādhe vraja-devīke ca lalite he nanda-sūno kutaḥ
śrī-govardhana-kalpa-pādapa-tale kālindī-vane kutaḥ
ghoṣantāv iti sarvato vraja-pure khedair mahā-vihvalau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau