Skip to main content
Bhajan Name
Radhika Sarada Indu Nindimukha
Official Name
Radhikastakam
Author
Sanatana Goswami
Language
Bengali

(1)

rādhikā śarada-indū-nindi mūkha-maṇḍalī

kuntale vicitra-veṇī campa-puṣpa-śobhanī

nīla paṭṭa ańge śobhe tāhe ādha oṭanī

vandiye śrī-pāda-padma vṛsabhānu-nandinī

 

(2)

taruṇa aruṇa jini sindūrera maṇḍalī

yaiche ali matta bhare malayaja-gandhinī

bhurūra bhańgima koṭī koṭī kāma-gañjinī

vandiye śrī-pāda-padma vṛsabhānu-nandinī

 

(3)

khañjana-gañjana-diṭhi bańkima-sucāhanī

añjana rañjita tāhe kāma-śara-sandhinī

tila-puṣpa jini nāsā vesara-sudolanī

vandiye śrī-pāda-padma vṛsabhānu-nandinī

 

(4)

pakka visva-phala jini adhara surańginī

daśana dāḍisva-bīja jini ati śobhanī

vasanta kokila jini sumadhura-bolanī

vandiye śrī-pāda-padma vṛsabhānu-nandinī

 

(5)

kanaka mūkura jini gaṇḍa-yuga śobhanī

ratana mañjīra pāye bańka-rāja-dolanī

keśara mukutā-hāra ura-para jholanī

vandiye śrī-pāda-padma vṛsabhānu-nandinī

 

(6)

kanaka kalasa jini kuca-yuga śobhanī

karibara-kara jini bāhu-yuga dolanī

sulalita ańgulite mudrikāra sājanī

vandiye śrī-pāda-padma vṛsabhānu-nandinī

 

(7)

gaja-ari jini mājā guruyā nitasvinī

tā'para śobhita bhāla kanakera kińkinī

kanaka ulaṭa rambhā jānu-yuga-śobhanī

vandiye śrī-pāda-padma vṛsabhānu-nandinī

 

(8)

haḿsa-rāja-gati jini sumanthara-calanī

rātula caraṇe rāje kanayā supañjinī

yugala caraṇe śobhe yāvaka surañjinī

vandiye śrī-pāda-padma vṛsabhānu-nandinī