Skip to main content
Bhajan Name
Samsara Davanala Lidha Loka
Author
Visvanatha Cakravarti Thakura
Language
Sanskrit

(1)

saḿsāra-dāvānala-līḍha-loka-
trāṇāya kāruṇya-ghanāghanatvam
prāptasya kalyāṇa-guṇārṇavasya
vande guroḥ śrī-caraṇāravindam

 

(2)

mahāprabhoḥ kīrtana-nṛtya-gīta-
vāditra-mādyan-manaso rasena
romāñca -kampāśru-tarańga-bhājo
vande guroḥ śrī-caraṇāravindam

 

(3)

śrī-vigrahārādhana-nitya-nānā-
śṛńgāra-tan-mandira-mārjanādau
yuktasya bhaktāḿś ca niyuñjato 'pi
vande guroḥ śrī-caraṇāravindam

 

(4)

catur-vidha-śrī-bhagavat-prasāda-
svādv-anna-tṛptān hari-bhakta-sańghān
kṛtvaiva tṛptiḿ bhajataḥ sadaiva
vande guroḥ śrī-caraṇāravindam

 

(5)

śrī-rādhikā-mādhavayor apāra-
mādhurya-līlā guṇa-rūpa-nāmnām
prati-kṣaṇāsvādana-lolupasya
vande guroḥ śrī-caraṇāravindam

 

(6)

nikuñja-yūno rati-keli-siddhyai
yā yālibhir yuktir apekṣaṇīyā
tatrāti-dākṣyād ati-vallabhasya
vande guroḥ śrī-caraṇāravindam

 

(7)

sākṣād-dharitvena samasta-śāstrair
uktas tathā bhāvyata eva sadbhiḥ
kintu prabhor yaḥ priya eva tasya
vande guroḥ śrī-caraṇāravindam

 

(8)

yasya prasādād bhagavat-prasādo
yasyāprasādān na gatiḥ kuto 'pi
dhyāyan stuvaḿs tasya yaśas tri-sandhyaḿ
vande guroḥ śrī-caraṇāravindam