Skip to main content
Bhajan Name
Namamisvaram Saccidananda Rupam
Official Name
Damodarastakam
Author
Vyasadeva
Language
Sanskrit

(1)

namāmīśvaraṁ sac-cid-ānanda-rūpaṁ 
lasat-kuṇḍalaṁ gokule bhrājamanam 
yaśodā-bhiyolūkhalād dhāvamānaṁ 
parāmṛṣṭam atyantato drutya gopyā

 

(2)

rudantaṁ muhur netra-yugmaṁ mṛjantam 
karāmbhoja-yugmena sātaṅka-netram 
muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha- 
sthita-graivaṁ dāmodaraṁ bhakti-baddham

 

(3)

itīdṛk sva-līlābhir ānanda-kuṇḍe 
sva-ghoṣaṁ nimajjantam ākhyāpayantam 
tadīyeṣita-jñeṣu bhaktair jitatvaṁ 
punaḥ prematas taṁ śatāvṛtti vande

 

(4)

varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā 
na canyaṁ vṛṇe ‘haṁ vareṣād apīha 
idaṁ te vapur nātha gopāla-bālaṁ 
sadā me manasy āvirāstāṁ kim anyaiḥ

 

(5)

idaṁ te mukhāmbhojam atyanta-nīlair 
vṛtaṁ kuntalaiḥ snigdha-raktaiś ca gopyā 
muhuś cumbitaṁ bimba-raktādharaṁ me 
manasy āvirāstām alaṁ lakṣa-lābhaiḥ

 

(6)

namo deva dāmodarānanta viṣṇo 
prasīda prabho duḥkha-jālābdhi-magnam 
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu 
gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ

 

(7)

kuverātmajau baddha-mūrtyaiva yadvat 
tvayā mocitau bhakti-bhājau kṛtau ca 
tathā prema-bhaktiṁ svakāṁ me prayaccha 
na mokṣe graho me ‘sti dāmodareha

 

(8)

namas te ‘stu dāmne sphurad-dīpti-dhāmne 
tvadīyodarāyātha viśvasya dhāmne 
namo rādhikāyai tvadīya-priyāyai 
namo ‘nanta-līlāya devāya tubhyam