Skip to main content
Bhajan Name
Ujjvala Varana
Official Name
Sacitanayastakam
Author
Sarvabhauma Bhattacarya
Language
Sanskrit

(1)

ujjvala-varaṇa-gaura-vara-dehaḿ

vilasita-niravadhi-bhāva-videham

tri-bhuvana-pāvana-kṛpāyāḥ leśaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam

 

(2)

gadgadāntara-bhāva-vikāraḿ

durjana-tarjana-nāda-viśālam

bhava-bhaya-bhañjana-kāraṇa-karuṇaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam

 

(3)

aruṇāmbara-dhara cāru-kapolaḿ

indu-vinindita-nakha-caya-ruciram

jalpita-nija-guṇa-nāma-vinodaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam

 

(4)

vigalita-nayana-kamala-jala-dhāraḿ

bhūṣaṇa-nava-rasa-bhāva-vikāram

gati-atimanthara-nṛtya-vilāsaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam

 

(5)

cañcala-cāru-caraṇa-gati-ruciraḿ

mañjīra-rañjita-pada-yuga-madhuram

candra-vinindita-śītala-vadanaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam

 

(6)

dhṛta-kaṭi-ḍora-kamaṇḍalu-daṇḍa

divya-kalevara-muṇḍita-muṇḍam

durjana-kalmaṣa-khaṇḍana-daṇḍaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam

 

(7)

bhūṣaṇa-bhū-raja-alakā-valitaḿ

kampita-bimbādhara-vara-ruciram

malayaja-viracita-ujjvala-tilakaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam

 

(8)

nindita-aruṇa-kamala-dala-nayanaḿ

ājānu-lambita-śrī-bhuja-yugalam

kalevara-kaiśora-nartaka-veśaḿ

taḿ praṇamāmi ca śrī-śacī-tanayam