(1)
ujjvala-varaṇa-gaura-vara-dehaḿ
vilasita-niravadhi-bhāva-videham
tri-bhuvana-pāvana-kṛpāyāḥ leśaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam
(2)
gadgadāntara-bhāva-vikāraḿ
durjana-tarjana-nāda-viśālam
bhava-bhaya-bhañjana-kāraṇa-karuṇaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam
(3)
aruṇāmbara-dhara cāru-kapolaḿ
indu-vinindita-nakha-caya-ruciram
jalpita-nija-guṇa-nāma-vinodaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam
(4)
vigalita-nayana-kamala-jala-dhāraḿ
bhūṣaṇa-nava-rasa-bhāva-vikāram
gati-atimanthara-nṛtya-vilāsaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam
(5)
cañcala-cāru-caraṇa-gati-ruciraḿ
mañjīra-rañjita-pada-yuga-madhuram
candra-vinindita-śītala-vadanaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam
(6)
dhṛta-kaṭi-ḍora-kamaṇḍalu-daṇḍa
divya-kalevara-muṇḍita-muṇḍam
durjana-kalmaṣa-khaṇḍana-daṇḍaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam
(7)
bhūṣaṇa-bhū-raja-alakā-valitaḿ
kampita-bimbādhara-vara-ruciram
malayaja-viracita-ujjvala-tilakaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam
(8)
nindita-aruṇa-kamala-dala-nayanaḿ
ājānu-lambita-śrī-bhuja-yugalam
kalevara-kaiśora-nartaka-veśaḿ
taḿ praṇamāmi ca śrī-śacī-tanayam